Declension table of vyutthita

Deva

MasculineSingularDualPlural
Nominativevyutthitaḥ vyutthitau vyutthitāḥ
Vocativevyutthita vyutthitau vyutthitāḥ
Accusativevyutthitam vyutthitau vyutthitān
Instrumentalvyutthitena vyutthitābhyām vyutthitaiḥ vyutthitebhiḥ
Dativevyutthitāya vyutthitābhyām vyutthitebhyaḥ
Ablativevyutthitāt vyutthitābhyām vyutthitebhyaḥ
Genitivevyutthitasya vyutthitayoḥ vyutthitānām
Locativevyutthite vyutthitayoḥ vyutthiteṣu

Compound vyutthita -

Adverb -vyutthitam -vyutthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria