सुबन्तावली ?व्युत्पत्तिवादटीका

Roma

स्त्रीएकद्विबहु
प्रथमाव्युत्पत्तिवादटीका व्युत्पत्तिवादटीके व्युत्पत्तिवादटीकाः
सम्बोधनम्व्युत्पत्तिवादटीके व्युत्पत्तिवादटीके व्युत्पत्तिवादटीकाः
द्वितीयाव्युत्पत्तिवादटीकाम् व्युत्पत्तिवादटीके व्युत्पत्तिवादटीकाः
तृतीयाव्युत्पत्तिवादटीकया व्युत्पत्तिवादटीकाभ्याम् व्युत्पत्तिवादटीकाभिः
चतुर्थीव्युत्पत्तिवादटीकायै व्युत्पत्तिवादटीकाभ्याम् व्युत्पत्तिवादटीकाभ्यः
पञ्चमीव्युत्पत्तिवादटीकायाः व्युत्पत्तिवादटीकाभ्याम् व्युत्पत्तिवादटीकाभ्यः
षष्ठीव्युत्पत्तिवादटीकायाः व्युत्पत्तिवादटीकयोः व्युत्पत्तिवादटीकानाम्
सप्तमीव्युत्पत्तिवादटीकायाम् व्युत्पत्तिवादटीकयोः व्युत्पत्तिवादटीकासु

अव्यय ॰व्युत्पत्तिवादटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria