Declension table of ?vyutpattipakṣiṇī

Deva

FeminineSingularDualPlural
Nominativevyutpattipakṣiṇī vyutpattipakṣiṇyau vyutpattipakṣiṇyaḥ
Vocativevyutpattipakṣiṇi vyutpattipakṣiṇyau vyutpattipakṣiṇyaḥ
Accusativevyutpattipakṣiṇīm vyutpattipakṣiṇyau vyutpattipakṣiṇīḥ
Instrumentalvyutpattipakṣiṇyā vyutpattipakṣiṇībhyām vyutpattipakṣiṇībhiḥ
Dativevyutpattipakṣiṇyai vyutpattipakṣiṇībhyām vyutpattipakṣiṇībhyaḥ
Ablativevyutpattipakṣiṇyāḥ vyutpattipakṣiṇībhyām vyutpattipakṣiṇībhyaḥ
Genitivevyutpattipakṣiṇyāḥ vyutpattipakṣiṇyoḥ vyutpattipakṣiṇīnām
Locativevyutpattipakṣiṇyām vyutpattipakṣiṇyoḥ vyutpattipakṣiṇīṣu

Compound vyutpattipakṣiṇi - vyutpattipakṣiṇī -

Adverb -vyutpattipakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria