सुबन्तावली ?व्युत्पाद्य

Roma

पुमान्एकद्विबहु
प्रथमाव्युत्पाद्यः व्युत्पाद्यौ व्युत्पाद्याः
सम्बोधनम्व्युत्पाद्य व्युत्पाद्यौ व्युत्पाद्याः
द्वितीयाव्युत्पाद्यम् व्युत्पाद्यौ व्युत्पाद्यान्
तृतीयाव्युत्पाद्येन व्युत्पाद्याभ्याम् व्युत्पाद्यैः व्युत्पाद्येभिः
चतुर्थीव्युत्पाद्याय व्युत्पाद्याभ्याम् व्युत्पाद्येभ्यः
पञ्चमीव्युत्पाद्यात् व्युत्पाद्याभ्याम् व्युत्पाद्येभ्यः
षष्ठीव्युत्पाद्यस्य व्युत्पाद्ययोः व्युत्पाद्यानाम्
सप्तमीव्युत्पाद्ये व्युत्पाद्ययोः व्युत्पाद्येषु

समास व्युत्पाद्य

अव्यय ॰व्युत्पाद्यम् ॰व्युत्पाद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria