Declension table of ?vyutpādikā

Deva

FeminineSingularDualPlural
Nominativevyutpādikā vyutpādike vyutpādikāḥ
Vocativevyutpādike vyutpādike vyutpādikāḥ
Accusativevyutpādikām vyutpādike vyutpādikāḥ
Instrumentalvyutpādikayā vyutpādikābhyām vyutpādikābhiḥ
Dativevyutpādikāyai vyutpādikābhyām vyutpādikābhyaḥ
Ablativevyutpādikāyāḥ vyutpādikābhyām vyutpādikābhyaḥ
Genitivevyutpādikāyāḥ vyutpādikayoḥ vyutpādikānām
Locativevyutpādikāyām vyutpādikayoḥ vyutpādikāsu

Adverb -vyutpādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria