सुबन्तावली ?व्युच्छित्ति

Roma

स्त्रीएकद्विबहु
प्रथमाव्युच्छित्तिः व्युच्छित्ती व्युच्छित्तयः
सम्बोधनम्व्युच्छित्ते व्युच्छित्ती व्युच्छित्तयः
द्वितीयाव्युच्छित्तिम् व्युच्छित्ती व्युच्छित्तीः
तृतीयाव्युच्छित्त्या व्युच्छित्तिभ्याम् व्युच्छित्तिभिः
चतुर्थीव्युच्छित्त्यै व्युच्छित्तये व्युच्छित्तिभ्याम् व्युच्छित्तिभ्यः
पञ्चमीव्युच्छित्त्याः व्युच्छित्तेः व्युच्छित्तिभ्याम् व्युच्छित्तिभ्यः
षष्ठीव्युच्छित्त्याः व्युच्छित्तेः व्युच्छित्त्योः व्युच्छित्तीनाम्
सप्तमीव्युच्छित्त्याम् व्युच्छित्तौ व्युच्छित्त्योः व्युच्छित्तिषु

समास व्युच्छित्ति

अव्यय ॰व्युच्छित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria