सुबन्तावली ?व्युच्छेत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाव्युच्छेत्त्री व्युच्छेत्त्र्यौ व्युच्छेत्त्र्यः
सम्बोधनम्व्युच्छेत्त्रि व्युच्छेत्त्र्यौ व्युच्छेत्त्र्यः
द्वितीयाव्युच्छेत्त्रीम् व्युच्छेत्त्र्यौ व्युच्छेत्त्रीः
तृतीयाव्युच्छेत्त्र्या व्युच्छेत्त्रीभ्याम् व्युच्छेत्त्रीभिः
चतुर्थीव्युच्छेत्त्र्यै व्युच्छेत्त्रीभ्याम् व्युच्छेत्त्रीभ्यः
पञ्चमीव्युच्छेत्त्र्याः व्युच्छेत्त्रीभ्याम् व्युच्छेत्त्रीभ्यः
षष्ठीव्युच्छेत्त्र्याः व्युच्छेत्त्र्योः व्युच्छेत्त्रीणाम्
सप्तमीव्युच्छेत्त्र्याम् व्युच्छेत्त्र्योः व्युच्छेत्त्रीषु

समास व्युच्छेत्त्रि व्युच्छेत्त्री

अव्यय ॰व्युच्छेत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria