सुबन्तावली ?व्युषिताश्व

Roma

पुमान्एकद्विबहु
प्रथमाव्युषिताश्वः व्युषिताश्वौ व्युषिताश्वाः
सम्बोधनम्व्युषिताश्व व्युषिताश्वौ व्युषिताश्वाः
द्वितीयाव्युषिताश्वम् व्युषिताश्वौ व्युषिताश्वान्
तृतीयाव्युषिताश्वेन व्युषिताश्वाभ्याम् व्युषिताश्वैः व्युषिताश्वेभिः
चतुर्थीव्युषिताश्वाय व्युषिताश्वाभ्याम् व्युषिताश्वेभ्यः
पञ्चमीव्युषिताश्वात् व्युषिताश्वाभ्याम् व्युषिताश्वेभ्यः
षष्ठीव्युषिताश्वस्य व्युषिताश्वयोः व्युषिताश्वानाम्
सप्तमीव्युषिताश्वे व्युषिताश्वयोः व्युषिताश्वेषु

समास व्युषिताश्व

अव्यय ॰व्युषिताश्वम् ॰व्युषिताश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria