सुबन्तावली ?व्योमशिवाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाव्योमशिवाचार्यः व्योमशिवाचार्यौ व्योमशिवाचार्याः
सम्बोधनम्व्योमशिवाचार्य व्योमशिवाचार्यौ व्योमशिवाचार्याः
द्वितीयाव्योमशिवाचार्यम् व्योमशिवाचार्यौ व्योमशिवाचार्यान्
तृतीयाव्योमशिवाचार्येण व्योमशिवाचार्याभ्याम् व्योमशिवाचार्यैः व्योमशिवाचार्येभिः
चतुर्थीव्योमशिवाचार्याय व्योमशिवाचार्याभ्याम् व्योमशिवाचार्येभ्यः
पञ्चमीव्योमशिवाचार्यात् व्योमशिवाचार्याभ्याम् व्योमशिवाचार्येभ्यः
षष्ठीव्योमशिवाचार्यस्य व्योमशिवाचार्ययोः व्योमशिवाचार्याणाम्
सप्तमीव्योमशिवाचार्ये व्योमशिवाचार्ययोः व्योमशिवाचार्येषु

समास व्योमशिवाचार्य

अव्यय ॰व्योमशिवाचार्यम् ॰व्योमशिवाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria