सुबन्तावली ?व्योमव्यापिनी

Roma

स्त्रीएकद्विबहु
प्रथमाव्योमव्यापिनी व्योमव्यापिन्यौ व्योमव्यापिन्यः
सम्बोधनम्व्योमव्यापिनि व्योमव्यापिन्यौ व्योमव्यापिन्यः
द्वितीयाव्योमव्यापिनीम् व्योमव्यापिन्यौ व्योमव्यापिनीः
तृतीयाव्योमव्यापिन्या व्योमव्यापिनीभ्याम् व्योमव्यापिनीभिः
चतुर्थीव्योमव्यापिन्यै व्योमव्यापिनीभ्याम् व्योमव्यापिनीभ्यः
पञ्चमीव्योमव्यापिन्याः व्योमव्यापिनीभ्याम् व्योमव्यापिनीभ्यः
षष्ठीव्योमव्यापिन्याः व्योमव्यापिन्योः व्योमव्यापिनीनाम्
सप्तमीव्योमव्यापिन्याम् व्योमव्यापिन्योः व्योमव्यापिनीषु

समास व्योमव्यापिनि व्योमव्यापिनी

अव्यय ॰व्योमव्यापिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria