सुबन्तावली ?व्योमसरित्

Roma

स्त्रीएकद्विबहु
प्रथमाव्योमसरित् व्योमसरितौ व्योमसरितः
सम्बोधनम्व्योमसरित् व्योमसरितौ व्योमसरितः
द्वितीयाव्योमसरितम् व्योमसरितौ व्योमसरितः
तृतीयाव्योमसरिता व्योमसरिद्भ्याम् व्योमसरिद्भिः
चतुर्थीव्योमसरिते व्योमसरिद्भ्याम् व्योमसरिद्भ्यः
पञ्चमीव्योमसरितः व्योमसरिद्भ्याम् व्योमसरिद्भ्यः
षष्ठीव्योमसरितः व्योमसरितोः व्योमसरिताम्
सप्तमीव्योमसरिति व्योमसरितोः व्योमसरित्सु

समास व्योमसरित्

अव्यय ॰व्योमसरित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria