सुबन्तावली ?व्योमसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाव्योमसम्भवा व्योमसम्भवे व्योमसम्भवाः
सम्बोधनम्व्योमसम्भवे व्योमसम्भवे व्योमसम्भवाः
द्वितीयाव्योमसम्भवाम् व्योमसम्भवे व्योमसम्भवाः
तृतीयाव्योमसम्भवया व्योमसम्भवाभ्याम् व्योमसम्भवाभिः
चतुर्थीव्योमसम्भवायै व्योमसम्भवाभ्याम् व्योमसम्भवाभ्यः
पञ्चमीव्योमसम्भवायाः व्योमसम्भवाभ्याम् व्योमसम्भवाभ्यः
षष्ठीव्योमसम्भवायाः व्योमसम्भवयोः व्योमसम्भवानाम्
सप्तमीव्योमसम्भवायाम् व्योमसम्भवयोः व्योमसम्भवासु

अव्यय ॰व्योमसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria