सुबन्तावली ?व्योमगङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाव्योमगङ्गा व्योमगङ्गे व्योमगङ्गाः
सम्बोधनम्व्योमगङ्गे व्योमगङ्गे व्योमगङ्गाः
द्वितीयाव्योमगङ्गाम् व्योमगङ्गे व्योमगङ्गाः
तृतीयाव्योमगङ्गया व्योमगङ्गाभ्याम् व्योमगङ्गाभिः
चतुर्थीव्योमगङ्गायै व्योमगङ्गाभ्याम् व्योमगङ्गाभ्यः
पञ्चमीव्योमगङ्गायाः व्योमगङ्गाभ्याम् व्योमगङ्गाभ्यः
षष्ठीव्योमगङ्गायाः व्योमगङ्गयोः व्योमगङ्गानाम्
सप्तमीव्योमगङ्गायाम् व्योमगङ्गयोः व्योमगङ्गासु

अव्यय ॰व्योमगङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria