सुबन्तावली ?व्योमचरा

Roma

स्त्रीएकद्विबहु
प्रथमाव्योमचरा व्योमचरे व्योमचराः
सम्बोधनम्व्योमचरे व्योमचरे व्योमचराः
द्वितीयाव्योमचराम् व्योमचरे व्योमचराः
तृतीयाव्योमचरया व्योमचराभ्याम् व्योमचराभिः
चतुर्थीव्योमचरायै व्योमचराभ्याम् व्योमचराभ्यः
पञ्चमीव्योमचरायाः व्योमचराभ्याम् व्योमचराभ्यः
षष्ठीव्योमचरायाः व्योमचरयोः व्योमचराणाम्
सप्तमीव्योमचरायाम् व्योमचरयोः व्योमचरासु

अव्यय ॰व्योमचरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria