सुबन्तावली ?व्योमचर

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्योमचरम् व्योमचरे व्योमचराणि
सम्बोधनम्व्योमचर व्योमचरे व्योमचराणि
द्वितीयाव्योमचरम् व्योमचरे व्योमचराणि
तृतीयाव्योमचरेण व्योमचराभ्याम् व्योमचरैः
चतुर्थीव्योमचराय व्योमचराभ्याम् व्योमचरेभ्यः
पञ्चमीव्योमचरात् व्योमचराभ्याम् व्योमचरेभ्यः
षष्ठीव्योमचरस्य व्योमचरयोः व्योमचराणाम्
सप्तमीव्योमचरे व्योमचरयोः व्योमचरेषु

समास व्योमचर

अव्यय ॰व्योमचरम् ॰व्योमचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria