Declension table of ?vyoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevyoṣyamāṇā vyoṣyamāṇe vyoṣyamāṇāḥ
Vocativevyoṣyamāṇe vyoṣyamāṇe vyoṣyamāṇāḥ
Accusativevyoṣyamāṇām vyoṣyamāṇe vyoṣyamāṇāḥ
Instrumentalvyoṣyamāṇayā vyoṣyamāṇābhyām vyoṣyamāṇābhiḥ
Dativevyoṣyamāṇāyai vyoṣyamāṇābhyām vyoṣyamāṇābhyaḥ
Ablativevyoṣyamāṇāyāḥ vyoṣyamāṇābhyām vyoṣyamāṇābhyaḥ
Genitivevyoṣyamāṇāyāḥ vyoṣyamāṇayoḥ vyoṣyamāṇānām
Locativevyoṣyamāṇāyām vyoṣyamāṇayoḥ vyoṣyamāṇāsu

Adverb -vyoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria