Declension table of ?vyoṣitavatī

Deva

FeminineSingularDualPlural
Nominativevyoṣitavatī vyoṣitavatyau vyoṣitavatyaḥ
Vocativevyoṣitavati vyoṣitavatyau vyoṣitavatyaḥ
Accusativevyoṣitavatīm vyoṣitavatyau vyoṣitavatīḥ
Instrumentalvyoṣitavatyā vyoṣitavatībhyām vyoṣitavatībhiḥ
Dativevyoṣitavatyai vyoṣitavatībhyām vyoṣitavatībhyaḥ
Ablativevyoṣitavatyāḥ vyoṣitavatībhyām vyoṣitavatībhyaḥ
Genitivevyoṣitavatyāḥ vyoṣitavatyoḥ vyoṣitavatīnām
Locativevyoṣitavatyām vyoṣitavatyoḥ vyoṣitavatīṣu

Compound vyoṣitavati - vyoṣitavatī -

Adverb -vyoṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria