Declension table of ?vyoṣitavat

Deva

NeuterSingularDualPlural
Nominativevyoṣitavat vyoṣitavantī vyoṣitavatī vyoṣitavanti
Vocativevyoṣitavat vyoṣitavantī vyoṣitavatī vyoṣitavanti
Accusativevyoṣitavat vyoṣitavantī vyoṣitavatī vyoṣitavanti
Instrumentalvyoṣitavatā vyoṣitavadbhyām vyoṣitavadbhiḥ
Dativevyoṣitavate vyoṣitavadbhyām vyoṣitavadbhyaḥ
Ablativevyoṣitavataḥ vyoṣitavadbhyām vyoṣitavadbhyaḥ
Genitivevyoṣitavataḥ vyoṣitavatoḥ vyoṣitavatām
Locativevyoṣitavati vyoṣitavatoḥ vyoṣitavatsu

Adverb -vyoṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria