Declension table of ?vyoṣitavat

Deva

MasculineSingularDualPlural
Nominativevyoṣitavān vyoṣitavantau vyoṣitavantaḥ
Vocativevyoṣitavan vyoṣitavantau vyoṣitavantaḥ
Accusativevyoṣitavantam vyoṣitavantau vyoṣitavataḥ
Instrumentalvyoṣitavatā vyoṣitavadbhyām vyoṣitavadbhiḥ
Dativevyoṣitavate vyoṣitavadbhyām vyoṣitavadbhyaḥ
Ablativevyoṣitavataḥ vyoṣitavadbhyām vyoṣitavadbhyaḥ
Genitivevyoṣitavataḥ vyoṣitavatoḥ vyoṣitavatām
Locativevyoṣitavati vyoṣitavatoḥ vyoṣitavatsu

Compound vyoṣitavat -

Adverb -vyoṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria