Declension table of ?vyoṣita

Deva

NeuterSingularDualPlural
Nominativevyoṣitam vyoṣite vyoṣitāni
Vocativevyoṣita vyoṣite vyoṣitāni
Accusativevyoṣitam vyoṣite vyoṣitāni
Instrumentalvyoṣitena vyoṣitābhyām vyoṣitaiḥ
Dativevyoṣitāya vyoṣitābhyām vyoṣitebhyaḥ
Ablativevyoṣitāt vyoṣitābhyām vyoṣitebhyaḥ
Genitivevyoṣitasya vyoṣitayoḥ vyoṣitānām
Locativevyoṣite vyoṣitayoḥ vyoṣiteṣu

Compound vyoṣita -

Adverb -vyoṣitam -vyoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria