Declension table of ?vyoṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevyoṣayiṣyamāṇā vyoṣayiṣyamāṇe vyoṣayiṣyamāṇāḥ
Vocativevyoṣayiṣyamāṇe vyoṣayiṣyamāṇe vyoṣayiṣyamāṇāḥ
Accusativevyoṣayiṣyamāṇām vyoṣayiṣyamāṇe vyoṣayiṣyamāṇāḥ
Instrumentalvyoṣayiṣyamāṇayā vyoṣayiṣyamāṇābhyām vyoṣayiṣyamāṇābhiḥ
Dativevyoṣayiṣyamāṇāyai vyoṣayiṣyamāṇābhyām vyoṣayiṣyamāṇābhyaḥ
Ablativevyoṣayiṣyamāṇāyāḥ vyoṣayiṣyamāṇābhyām vyoṣayiṣyamāṇābhyaḥ
Genitivevyoṣayiṣyamāṇāyāḥ vyoṣayiṣyamāṇayoḥ vyoṣayiṣyamāṇānām
Locativevyoṣayiṣyamāṇāyām vyoṣayiṣyamāṇayoḥ vyoṣayiṣyamāṇāsu

Adverb -vyoṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria