Declension table of ?vyoṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativevyoṣayamāṇā vyoṣayamāṇe vyoṣayamāṇāḥ
Vocativevyoṣayamāṇe vyoṣayamāṇe vyoṣayamāṇāḥ
Accusativevyoṣayamāṇām vyoṣayamāṇe vyoṣayamāṇāḥ
Instrumentalvyoṣayamāṇayā vyoṣayamāṇābhyām vyoṣayamāṇābhiḥ
Dativevyoṣayamāṇāyai vyoṣayamāṇābhyām vyoṣayamāṇābhyaḥ
Ablativevyoṣayamāṇāyāḥ vyoṣayamāṇābhyām vyoṣayamāṇābhyaḥ
Genitivevyoṣayamāṇāyāḥ vyoṣayamāṇayoḥ vyoṣayamāṇānām
Locativevyoṣayamāṇāyām vyoṣayamāṇayoḥ vyoṣayamāṇāsu

Adverb -vyoṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria