Declension table of ?vyoṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativevyoṣayamāṇam vyoṣayamāṇe vyoṣayamāṇāni
Vocativevyoṣayamāṇa vyoṣayamāṇe vyoṣayamāṇāni
Accusativevyoṣayamāṇam vyoṣayamāṇe vyoṣayamāṇāni
Instrumentalvyoṣayamāṇena vyoṣayamāṇābhyām vyoṣayamāṇaiḥ
Dativevyoṣayamāṇāya vyoṣayamāṇābhyām vyoṣayamāṇebhyaḥ
Ablativevyoṣayamāṇāt vyoṣayamāṇābhyām vyoṣayamāṇebhyaḥ
Genitivevyoṣayamāṇasya vyoṣayamāṇayoḥ vyoṣayamāṇānām
Locativevyoṣayamāṇe vyoṣayamāṇayoḥ vyoṣayamāṇeṣu

Compound vyoṣayamāṇa -

Adverb -vyoṣayamāṇam -vyoṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria