Declension table of ?vyoṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativevyoṣayamāṇaḥ vyoṣayamāṇau vyoṣayamāṇāḥ
Vocativevyoṣayamāṇa vyoṣayamāṇau vyoṣayamāṇāḥ
Accusativevyoṣayamāṇam vyoṣayamāṇau vyoṣayamāṇān
Instrumentalvyoṣayamāṇena vyoṣayamāṇābhyām vyoṣayamāṇaiḥ vyoṣayamāṇebhiḥ
Dativevyoṣayamāṇāya vyoṣayamāṇābhyām vyoṣayamāṇebhyaḥ
Ablativevyoṣayamāṇāt vyoṣayamāṇābhyām vyoṣayamāṇebhyaḥ
Genitivevyoṣayamāṇasya vyoṣayamāṇayoḥ vyoṣayamāṇānām
Locativevyoṣayamāṇe vyoṣayamāṇayoḥ vyoṣayamāṇeṣu

Compound vyoṣayamāṇa -

Adverb -vyoṣayamāṇam -vyoṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria