Declension table of ?vyoṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevyoṣaṇīyā vyoṣaṇīye vyoṣaṇīyāḥ
Vocativevyoṣaṇīye vyoṣaṇīye vyoṣaṇīyāḥ
Accusativevyoṣaṇīyām vyoṣaṇīye vyoṣaṇīyāḥ
Instrumentalvyoṣaṇīyayā vyoṣaṇīyābhyām vyoṣaṇīyābhiḥ
Dativevyoṣaṇīyāyai vyoṣaṇīyābhyām vyoṣaṇīyābhyaḥ
Ablativevyoṣaṇīyāyāḥ vyoṣaṇīyābhyām vyoṣaṇīyābhyaḥ
Genitivevyoṣaṇīyāyāḥ vyoṣaṇīyayoḥ vyoṣaṇīyānām
Locativevyoṣaṇīyāyām vyoṣaṇīyayoḥ vyoṣaṇīyāsu

Adverb -vyoṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria