Declension table of ?vyoṣaṇīya

Deva

NeuterSingularDualPlural
Nominativevyoṣaṇīyam vyoṣaṇīye vyoṣaṇīyāni
Vocativevyoṣaṇīya vyoṣaṇīye vyoṣaṇīyāni
Accusativevyoṣaṇīyam vyoṣaṇīye vyoṣaṇīyāni
Instrumentalvyoṣaṇīyena vyoṣaṇīyābhyām vyoṣaṇīyaiḥ
Dativevyoṣaṇīyāya vyoṣaṇīyābhyām vyoṣaṇīyebhyaḥ
Ablativevyoṣaṇīyāt vyoṣaṇīyābhyām vyoṣaṇīyebhyaḥ
Genitivevyoṣaṇīyasya vyoṣaṇīyayoḥ vyoṣaṇīyānām
Locativevyoṣaṇīye vyoṣaṇīyayoḥ vyoṣaṇīyeṣu

Compound vyoṣaṇīya -

Adverb -vyoṣaṇīyam -vyoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria