Declension table of ?vyoṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevyoṣaṇīyaḥ vyoṣaṇīyau vyoṣaṇīyāḥ
Vocativevyoṣaṇīya vyoṣaṇīyau vyoṣaṇīyāḥ
Accusativevyoṣaṇīyam vyoṣaṇīyau vyoṣaṇīyān
Instrumentalvyoṣaṇīyena vyoṣaṇīyābhyām vyoṣaṇīyaiḥ vyoṣaṇīyebhiḥ
Dativevyoṣaṇīyāya vyoṣaṇīyābhyām vyoṣaṇīyebhyaḥ
Ablativevyoṣaṇīyāt vyoṣaṇīyābhyām vyoṣaṇīyebhyaḥ
Genitivevyoṣaṇīyasya vyoṣaṇīyayoḥ vyoṣaṇīyānām
Locativevyoṣaṇīye vyoṣaṇīyayoḥ vyoṣaṇīyeṣu

Compound vyoṣaṇīya -

Adverb -vyoṣaṇīyam -vyoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria