सुबन्तावली ?व्यञ्जिजिषु आ

Roma

स्त्रीएकद्विबहु
प्रथमाव्यञ्जिजिषु आ व्यञ्जिजिषु ए व्यञ्जिजिषु आः
सम्बोधनम्व्यञ्जिजिषु ए व्यञ्जिजिषु ए व्यञ्जिजिषु आः
द्वितीयाव्यञ्जिजिषु आम् व्यञ्जिजिषु ए व्यञ्जिजिषु आः
तृतीयाव्यञ्जिजिषु अया व्यञ्जिजिषु आभ्याम् व्यञ्जिजिषु आभिः
चतुर्थीव्यञ्जिजिषु आयै व्यञ्जिजिषु आभ्याम् व्यञ्जिजिषु आभ्यः
पञ्चमीव्यञ्जिजिषु आयाः व्यञ्जिजिषु आभ्याम् व्यञ्जिजिषु आभ्यः
षष्ठीव्यञ्जिजिषु आयाः व्यञ्जिजिषु अयोः व्यञ्जिजिषु आनाम्
सप्तमीव्यञ्जिजिषु आयाम् व्यञ्जिजिषु अयोः व्यञ्जिजिषु आसु

अव्यय ॰व्यञ्जिजिषु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria