सुबन्तावली ?व्यञ्जनसन्निपात

Roma

पुमान्एकद्विबहु
प्रथमाव्यञ्जनसन्निपातः व्यञ्जनसन्निपातौ व्यञ्जनसन्निपाताः
सम्बोधनम्व्यञ्जनसन्निपात व्यञ्जनसन्निपातौ व्यञ्जनसन्निपाताः
द्वितीयाव्यञ्जनसन्निपातम् व्यञ्जनसन्निपातौ व्यञ्जनसन्निपातान्
तृतीयाव्यञ्जनसन्निपातेन व्यञ्जनसन्निपाताभ्याम् व्यञ्जनसन्निपातैः व्यञ्जनसन्निपातेभिः
चतुर्थीव्यञ्जनसन्निपाताय व्यञ्जनसन्निपाताभ्याम् व्यञ्जनसन्निपातेभ्यः
पञ्चमीव्यञ्जनसन्निपातात् व्यञ्जनसन्निपाताभ्याम् व्यञ्जनसन्निपातेभ्यः
षष्ठीव्यञ्जनसन्निपातस्य व्यञ्जनसन्निपातयोः व्यञ्जनसन्निपातानाम्
सप्तमीव्यञ्जनसन्निपाते व्यञ्जनसन्निपातयोः व्यञ्जनसन्निपातेषु

समास व्यञ्जनसन्निपात

अव्यय ॰व्यञ्जनसन्निपातम् ॰व्यञ्जनसन्निपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria