सुबन्तावली ?व्यञ्जनसङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाव्यञ्जनसङ्गमः व्यञ्जनसङ्गमौ व्यञ्जनसङ्गमाः
सम्बोधनम्व्यञ्जनसङ्गम व्यञ्जनसङ्गमौ व्यञ्जनसङ्गमाः
द्वितीयाव्यञ्जनसङ्गमम् व्यञ्जनसङ्गमौ व्यञ्जनसङ्गमान्
तृतीयाव्यञ्जनसङ्गमेन व्यञ्जनसङ्गमाभ्याम् व्यञ्जनसङ्गमैः व्यञ्जनसङ्गमेभिः
चतुर्थीव्यञ्जनसङ्गमाय व्यञ्जनसङ्गमाभ्याम् व्यञ्जनसङ्गमेभ्यः
पञ्चमीव्यञ्जनसङ्गमात् व्यञ्जनसङ्गमाभ्याम् व्यञ्जनसङ्गमेभ्यः
षष्ठीव्यञ्जनसङ्गमस्य व्यञ्जनसङ्गमयोः व्यञ्जनसङ्गमानाम्
सप्तमीव्यञ्जनसङ्गमे व्यञ्जनसङ्गमयोः व्यञ्जनसङ्गमेषु

समास व्यञ्जनसङ्गम

अव्यय ॰व्यञ्जनसङ्गमम् ॰व्यञ्जनसङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria