सुबन्तावली ?व्ययिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाव्ययिष्यमाणः व्ययिष्यमाणौ व्ययिष्यमाणाः
सम्बोधनम्व्ययिष्यमाण व्ययिष्यमाणौ व्ययिष्यमाणाः
द्वितीयाव्ययिष्यमाणम् व्ययिष्यमाणौ व्ययिष्यमाणान्
तृतीयाव्ययिष्यमाणेन व्ययिष्यमाणाभ्याम् व्ययिष्यमाणैः व्ययिष्यमाणेभिः
चतुर्थीव्ययिष्यमाणाय व्ययिष्यमाणाभ्याम् व्ययिष्यमाणेभ्यः
पञ्चमीव्ययिष्यमाणात् व्ययिष्यमाणाभ्याम् व्ययिष्यमाणेभ्यः
षष्ठीव्ययिष्यमाणस्य व्ययिष्यमाणयोः व्ययिष्यमाणानाम्
सप्तमीव्ययिष्यमाणे व्ययिष्यमाणयोः व्ययिष्यमाणेषु

समास व्ययिष्यमाण

अव्यय ॰व्ययिष्यमाणम् ॰व्ययिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria