Declension table of ?vyayat

Deva

MasculineSingularDualPlural
Nominativevyayan vyayantau vyayantaḥ
Vocativevyayan vyayantau vyayantaḥ
Accusativevyayantam vyayantau vyayataḥ
Instrumentalvyayatā vyayadbhyām vyayadbhiḥ
Dativevyayate vyayadbhyām vyayadbhyaḥ
Ablativevyayataḥ vyayadbhyām vyayadbhyaḥ
Genitivevyayataḥ vyayatoḥ vyayatām
Locativevyayati vyayatoḥ vyayatsu

Compound vyayat -

Adverb -vyayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria