Declension table of ?vyavetā

Deva

FeminineSingularDualPlural
Nominativevyavetā vyavete vyavetāḥ
Vocativevyavete vyavete vyavetāḥ
Accusativevyavetām vyavete vyavetāḥ
Instrumentalvyavetayā vyavetābhyām vyavetābhiḥ
Dativevyavetāyai vyavetābhyām vyavetābhyaḥ
Ablativevyavetāyāḥ vyavetābhyām vyavetābhyaḥ
Genitivevyavetāyāḥ vyavetayoḥ vyavetānām
Locativevyavetāyām vyavetayoḥ vyavetāsu

Adverb -vyavetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria