Declension table of ?vyavasthāpitā

Deva

FeminineSingularDualPlural
Nominativevyavasthāpitā vyavasthāpite vyavasthāpitāḥ
Vocativevyavasthāpite vyavasthāpite vyavasthāpitāḥ
Accusativevyavasthāpitām vyavasthāpite vyavasthāpitāḥ
Instrumentalvyavasthāpitayā vyavasthāpitābhyām vyavasthāpitābhiḥ
Dativevyavasthāpitāyai vyavasthāpitābhyām vyavasthāpitābhyaḥ
Ablativevyavasthāpitāyāḥ vyavasthāpitābhyām vyavasthāpitābhyaḥ
Genitivevyavasthāpitāyāḥ vyavasthāpitayoḥ vyavasthāpitānām
Locativevyavasthāpitāyām vyavasthāpitayoḥ vyavasthāpitāsu

Adverb -vyavasthāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria