Declension table of vyavasthā_2

Deva

FeminineSingularDualPlural
Nominativevyavasthā vyavasthe vyavasthāḥ
Vocativevyavasthe vyavasthe vyavasthāḥ
Accusativevyavasthām vyavasthe vyavasthāḥ
Instrumentalvyavasthayā vyavasthābhyām vyavasthābhiḥ
Dativevyavasthāyai vyavasthābhyām vyavasthābhyaḥ
Ablativevyavasthāyāḥ vyavasthābhyām vyavasthābhyaḥ
Genitivevyavasthāyāḥ vyavasthayoḥ vyavasthānām
Locativevyavasthāyām vyavasthayoḥ vyavasthāsu

Adverb -vyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria