Declension table of vyavaharaṇa

Deva

NeuterSingularDualPlural
Nominativevyavaharaṇam vyavaharaṇe vyavaharaṇāni
Vocativevyavaharaṇa vyavaharaṇe vyavaharaṇāni
Accusativevyavaharaṇam vyavaharaṇe vyavaharaṇāni
Instrumentalvyavaharaṇena vyavaharaṇābhyām vyavaharaṇaiḥ
Dativevyavaharaṇāya vyavaharaṇābhyām vyavaharaṇebhyaḥ
Ablativevyavaharaṇāt vyavaharaṇābhyām vyavaharaṇebhyaḥ
Genitivevyavaharaṇasya vyavaharaṇayoḥ vyavaharaṇānām
Locativevyavaharaṇe vyavaharaṇayoḥ vyavaharaṇeṣu

Compound vyavaharaṇa -

Adverb -vyavaharaṇam -vyavaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria