Declension table of ?vyavahārajñā

Deva

FeminineSingularDualPlural
Nominativevyavahārajñā vyavahārajñe vyavahārajñāḥ
Vocativevyavahārajñe vyavahārajñe vyavahārajñāḥ
Accusativevyavahārajñām vyavahārajñe vyavahārajñāḥ
Instrumentalvyavahārajñayā vyavahārajñābhyām vyavahārajñābhiḥ
Dativevyavahārajñāyai vyavahārajñābhyām vyavahārajñābhyaḥ
Ablativevyavahārajñāyāḥ vyavahārajñābhyām vyavahārajñābhyaḥ
Genitivevyavahārajñāyāḥ vyavahārajñayoḥ vyavahārajñānām
Locativevyavahārajñāyām vyavahārajñayoḥ vyavahārajñāsu

Adverb -vyavahārajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria