सुबन्तावली ?व्यवभासित

Roma

पुमान्एकद्विबहु
प्रथमाव्यवभासितः व्यवभासितौ व्यवभासिताः
सम्बोधनम्व्यवभासित व्यवभासितौ व्यवभासिताः
द्वितीयाव्यवभासितम् व्यवभासितौ व्यवभासितान्
तृतीयाव्यवभासितेन व्यवभासिताभ्याम् व्यवभासितैः व्यवभासितेभिः
चतुर्थीव्यवभासिताय व्यवभासिताभ्याम् व्यवभासितेभ्यः
पञ्चमीव्यवभासितात् व्यवभासिताभ्याम् व्यवभासितेभ्यः
षष्ठीव्यवभासितस्य व्यवभासितयोः व्यवभासितानाम्
सप्तमीव्यवभासिते व्यवभासितयोः व्यवभासितेषु

समास व्यवभासित

अव्यय ॰व्यवभासितम् ॰व्यवभासितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria