सुबन्तावली ?व्यत्ययग

Roma

पुमान्एकद्विबहु
प्रथमाव्यत्ययगः व्यत्ययगौ व्यत्ययगाः
सम्बोधनम्व्यत्ययग व्यत्ययगौ व्यत्ययगाः
द्वितीयाव्यत्ययगम् व्यत्ययगौ व्यत्ययगान्
तृतीयाव्यत्ययगेन व्यत्ययगाभ्याम् व्यत्ययगैः व्यत्ययगेभिः
चतुर्थीव्यत्ययगाय व्यत्ययगाभ्याम् व्यत्ययगेभ्यः
पञ्चमीव्यत्ययगात् व्यत्ययगाभ्याम् व्यत्ययगेभ्यः
षष्ठीव्यत्ययगस्य व्यत्ययगयोः व्यत्ययगानाम्
सप्तमीव्यत्ययगे व्यत्ययगयोः व्यत्ययगेषु

समास व्यत्ययग

अव्यय ॰व्यत्ययगम् ॰व्यत्ययगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria