Declension table of ?vyatyastā

Deva

FeminineSingularDualPlural
Nominativevyatyastā vyatyaste vyatyastāḥ
Vocativevyatyaste vyatyaste vyatyastāḥ
Accusativevyatyastām vyatyaste vyatyastāḥ
Instrumentalvyatyastayā vyatyastābhyām vyatyastābhiḥ
Dativevyatyastāyai vyatyastābhyām vyatyastābhyaḥ
Ablativevyatyastāyāḥ vyatyastābhyām vyatyastābhyaḥ
Genitivevyatyastāyāḥ vyatyastayoḥ vyatyastānām
Locativevyatyastāyām vyatyastayoḥ vyatyastāsu

Adverb -vyatyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria