Declension table of ?vyatirekiṇī

Deva

FeminineSingularDualPlural
Nominativevyatirekiṇī vyatirekiṇyau vyatirekiṇyaḥ
Vocativevyatirekiṇi vyatirekiṇyau vyatirekiṇyaḥ
Accusativevyatirekiṇīm vyatirekiṇyau vyatirekiṇīḥ
Instrumentalvyatirekiṇyā vyatirekiṇībhyām vyatirekiṇībhiḥ
Dativevyatirekiṇyai vyatirekiṇībhyām vyatirekiṇībhyaḥ
Ablativevyatirekiṇyāḥ vyatirekiṇībhyām vyatirekiṇībhyaḥ
Genitivevyatirekiṇyāḥ vyatirekiṇyoḥ vyatirekiṇīnām
Locativevyatirekiṇyām vyatirekiṇyoḥ vyatirekiṇīṣu

Compound vyatirekiṇi - vyatirekiṇī -

Adverb -vyatirekiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria