Declension table of ?vyatikaravatī

Deva

FeminineSingularDualPlural
Nominativevyatikaravatī vyatikaravatyau vyatikaravatyaḥ
Vocativevyatikaravati vyatikaravatyau vyatikaravatyaḥ
Accusativevyatikaravatīm vyatikaravatyau vyatikaravatīḥ
Instrumentalvyatikaravatyā vyatikaravatībhyām vyatikaravatībhiḥ
Dativevyatikaravatyai vyatikaravatībhyām vyatikaravatībhyaḥ
Ablativevyatikaravatyāḥ vyatikaravatībhyām vyatikaravatībhyaḥ
Genitivevyatikaravatyāḥ vyatikaravatyoḥ vyatikaravatīnām
Locativevyatikaravatyām vyatikaravatyoḥ vyatikaravatīṣu

Compound vyatikaravati - vyatikaravatī -

Adverb -vyatikaravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria