Declension table of ?vyatītā

Deva

FeminineSingularDualPlural
Nominativevyatītā vyatīte vyatītāḥ
Vocativevyatīte vyatīte vyatītāḥ
Accusativevyatītām vyatīte vyatītāḥ
Instrumentalvyatītayā vyatītābhyām vyatītābhiḥ
Dativevyatītāyai vyatītābhyām vyatītābhyaḥ
Ablativevyatītāyāḥ vyatītābhyām vyatītābhyaḥ
Genitivevyatītāyāḥ vyatītayoḥ vyatītānām
Locativevyatītāyām vyatītayoḥ vyatītāsu

Adverb -vyatītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria