Declension table of ?vyatiṣaktā

Deva

FeminineSingularDualPlural
Nominativevyatiṣaktā vyatiṣakte vyatiṣaktāḥ
Vocativevyatiṣakte vyatiṣakte vyatiṣaktāḥ
Accusativevyatiṣaktām vyatiṣakte vyatiṣaktāḥ
Instrumentalvyatiṣaktayā vyatiṣaktābhyām vyatiṣaktābhiḥ
Dativevyatiṣaktāyai vyatiṣaktābhyām vyatiṣaktābhyaḥ
Ablativevyatiṣaktāyāḥ vyatiṣaktābhyām vyatiṣaktābhyaḥ
Genitivevyatiṣaktāyāḥ vyatiṣaktayoḥ vyatiṣaktānām
Locativevyatiṣaktāyām vyatiṣaktayoḥ vyatiṣaktāsu

Adverb -vyatiṣaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria