Declension table of ?vyathyamānā

Deva

FeminineSingularDualPlural
Nominativevyathyamānā vyathyamāne vyathyamānāḥ
Vocativevyathyamāne vyathyamāne vyathyamānāḥ
Accusativevyathyamānām vyathyamāne vyathyamānāḥ
Instrumentalvyathyamānayā vyathyamānābhyām vyathyamānābhiḥ
Dativevyathyamānāyai vyathyamānābhyām vyathyamānābhyaḥ
Ablativevyathyamānāyāḥ vyathyamānābhyām vyathyamānābhyaḥ
Genitivevyathyamānāyāḥ vyathyamānayoḥ vyathyamānānām
Locativevyathyamānāyām vyathyamānayoḥ vyathyamānāsu

Adverb -vyathyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria