Declension table of ?vyathyamāna

Deva

MasculineSingularDualPlural
Nominativevyathyamānaḥ vyathyamānau vyathyamānāḥ
Vocativevyathyamāna vyathyamānau vyathyamānāḥ
Accusativevyathyamānam vyathyamānau vyathyamānān
Instrumentalvyathyamānena vyathyamānābhyām vyathyamānaiḥ vyathyamānebhiḥ
Dativevyathyamānāya vyathyamānābhyām vyathyamānebhyaḥ
Ablativevyathyamānāt vyathyamānābhyām vyathyamānebhyaḥ
Genitivevyathyamānasya vyathyamānayoḥ vyathyamānānām
Locativevyathyamāne vyathyamānayoḥ vyathyamāneṣu

Compound vyathyamāna -

Adverb -vyathyamānam -vyathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria