Declension table of ?vyathya

Deva

NeuterSingularDualPlural
Nominativevyathyam vyathye vyathyāni
Vocativevyathya vyathye vyathyāni
Accusativevyathyam vyathye vyathyāni
Instrumentalvyathyena vyathyābhyām vyathyaiḥ
Dativevyathyāya vyathyābhyām vyathyebhyaḥ
Ablativevyathyāt vyathyābhyām vyathyebhyaḥ
Genitivevyathyasya vyathyayoḥ vyathyānām
Locativevyathye vyathyayoḥ vyathyeṣu

Compound vyathya -

Adverb -vyathyam -vyathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria