Declension table of ?vyathya

Deva

MasculineSingularDualPlural
Nominativevyathyaḥ vyathyau vyathyāḥ
Vocativevyathya vyathyau vyathyāḥ
Accusativevyathyam vyathyau vyathyān
Instrumentalvyathyena vyathyābhyām vyathyaiḥ vyathyebhiḥ
Dativevyathyāya vyathyābhyām vyathyebhyaḥ
Ablativevyathyāt vyathyābhyām vyathyebhyaḥ
Genitivevyathyasya vyathyayoḥ vyathyānām
Locativevyathye vyathyayoḥ vyathyeṣu

Compound vyathya -

Adverb -vyathyam -vyathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria