Declension table of ?vyathitavat

Deva

MasculineSingularDualPlural
Nominativevyathitavān vyathitavantau vyathitavantaḥ
Vocativevyathitavan vyathitavantau vyathitavantaḥ
Accusativevyathitavantam vyathitavantau vyathitavataḥ
Instrumentalvyathitavatā vyathitavadbhyām vyathitavadbhiḥ
Dativevyathitavate vyathitavadbhyām vyathitavadbhyaḥ
Ablativevyathitavataḥ vyathitavadbhyām vyathitavadbhyaḥ
Genitivevyathitavataḥ vyathitavatoḥ vyathitavatām
Locativevyathitavati vyathitavatoḥ vyathitavatsu

Compound vyathitavat -

Adverb -vyathitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria