Declension table of ?vyathita

Deva

MasculineSingularDualPlural
Nominativevyathitaḥ vyathitau vyathitāḥ
Vocativevyathita vyathitau vyathitāḥ
Accusativevyathitam vyathitau vyathitān
Instrumentalvyathitena vyathitābhyām vyathitaiḥ vyathitebhiḥ
Dativevyathitāya vyathitābhyām vyathitebhyaḥ
Ablativevyathitāt vyathitābhyām vyathitebhyaḥ
Genitivevyathitasya vyathitayoḥ vyathitānām
Locativevyathite vyathitayoḥ vyathiteṣu

Compound vyathita -

Adverb -vyathitam -vyathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria